| Singular | Dual | Plural |
Nominativo |
वेमभूपालः
vemabhūpālaḥ
|
वेमभूपालौ
vemabhūpālau
|
वेमभूपालाः
vemabhūpālāḥ
|
Vocativo |
वेमभूपाल
vemabhūpāla
|
वेमभूपालौ
vemabhūpālau
|
वेमभूपालाः
vemabhūpālāḥ
|
Acusativo |
वेमभूपालम्
vemabhūpālam
|
वेमभूपालौ
vemabhūpālau
|
वेमभूपालान्
vemabhūpālān
|
Instrumental |
वेमभूपालेन
vemabhūpālena
|
वेमभूपालाभ्याम्
vemabhūpālābhyām
|
वेमभूपालैः
vemabhūpālaiḥ
|
Dativo |
वेमभूपालाय
vemabhūpālāya
|
वेमभूपालाभ्याम्
vemabhūpālābhyām
|
वेमभूपालेभ्यः
vemabhūpālebhyaḥ
|
Ablativo |
वेमभूपालात्
vemabhūpālāt
|
वेमभूपालाभ्याम्
vemabhūpālābhyām
|
वेमभूपालेभ्यः
vemabhūpālebhyaḥ
|
Genitivo |
वेमभूपालस्य
vemabhūpālasya
|
वेमभूपालयोः
vemabhūpālayoḥ
|
वेमभूपालानाम्
vemabhūpālānām
|
Locativo |
वेमभूपाले
vemabhūpāle
|
वेमभूपालयोः
vemabhūpālayoḥ
|
वेमभूपालेषु
vemabhūpāleṣu
|