Herramientas de sánscrito

Declinación del sánscrito


Declinación de वेजनवती vejanavatī, f.

Referencia(s) (en inglés): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominativo वेजनवती vejanavatī
वेजनवत्यौ vejanavatyau
वेजनवत्यः vejanavatyaḥ
Vocativo वेजनवति vejanavati
वेजनवत्यौ vejanavatyau
वेजनवत्यः vejanavatyaḥ
Acusativo वेजनवतीम् vejanavatīm
वेजनवत्यौ vejanavatyau
वेजनवतीः vejanavatīḥ
Instrumental वेजनवत्या vejanavatyā
वेजनवतीभ्याम् vejanavatībhyām
वेजनवतीभिः vejanavatībhiḥ
Dativo वेजनवत्यै vejanavatyai
वेजनवतीभ्याम् vejanavatībhyām
वेजनवतीभ्यः vejanavatībhyaḥ
Ablativo वेजनवत्याः vejanavatyāḥ
वेजनवतीभ्याम् vejanavatībhyām
वेजनवतीभ्यः vejanavatībhyaḥ
Genitivo वेजनवत्याः vejanavatyāḥ
वेजनवत्योः vejanavatyoḥ
वेजनवतीनाम् vejanavatīnām
Locativo वेजनवत्याम् vejanavatyām
वेजनवत्योः vejanavatyoḥ
वेजनवतीषु vejanavatīṣu