| Singular | Dual | Plural |
Nominative |
वेजनवती
vejanavatī
|
वेजनवत्यौ
vejanavatyau
|
वेजनवत्यः
vejanavatyaḥ
|
Vocative |
वेजनवति
vejanavati
|
वेजनवत्यौ
vejanavatyau
|
वेजनवत्यः
vejanavatyaḥ
|
Accusative |
वेजनवतीम्
vejanavatīm
|
वेजनवत्यौ
vejanavatyau
|
वेजनवतीः
vejanavatīḥ
|
Instrumental |
वेजनवत्या
vejanavatyā
|
वेजनवतीभ्याम्
vejanavatībhyām
|
वेजनवतीभिः
vejanavatībhiḥ
|
Dative |
वेजनवत्यै
vejanavatyai
|
वेजनवतीभ्याम्
vejanavatībhyām
|
वेजनवतीभ्यः
vejanavatībhyaḥ
|
Ablative |
वेजनवत्याः
vejanavatyāḥ
|
वेजनवतीभ्याम्
vejanavatībhyām
|
वेजनवतीभ्यः
vejanavatībhyaḥ
|
Genitive |
वेजनवत्याः
vejanavatyāḥ
|
वेजनवत्योः
vejanavatyoḥ
|
वेजनवतीनाम्
vejanavatīnām
|
Locative |
वेजनवत्याम्
vejanavatyām
|
वेजनवत्योः
vejanavatyoḥ
|
वेजनवतीषु
vejanavatīṣu
|