Sanskrit tools

Sanskrit declension


Declension of वेजनवती vejanavatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative वेजनवती vejanavatī
वेजनवत्यौ vejanavatyau
वेजनवत्यः vejanavatyaḥ
Vocative वेजनवति vejanavati
वेजनवत्यौ vejanavatyau
वेजनवत्यः vejanavatyaḥ
Accusative वेजनवतीम् vejanavatīm
वेजनवत्यौ vejanavatyau
वेजनवतीः vejanavatīḥ
Instrumental वेजनवत्या vejanavatyā
वेजनवतीभ्याम् vejanavatībhyām
वेजनवतीभिः vejanavatībhiḥ
Dative वेजनवत्यै vejanavatyai
वेजनवतीभ्याम् vejanavatībhyām
वेजनवतीभ्यः vejanavatībhyaḥ
Ablative वेजनवत्याः vejanavatyāḥ
वेजनवतीभ्याम् vejanavatībhyām
वेजनवतीभ्यः vejanavatībhyaḥ
Genitive वेजनवत्याः vejanavatyāḥ
वेजनवत्योः vejanavatyoḥ
वेजनवतीनाम् vejanavatīnām
Locative वेजनवत्याम् vejanavatyām
वेजनवत्योः vejanavatyoḥ
वेजनवतीषु vejanavatīṣu