| Singular | Dual | Plural |
Nominativo |
अलक्षितोपस्थितः
alakṣitopasthitaḥ
|
अलक्षितोपस्थितौ
alakṣitopasthitau
|
अलक्षितोपस्थिताः
alakṣitopasthitāḥ
|
Vocativo |
अलक्षितोपस्थित
alakṣitopasthita
|
अलक्षितोपस्थितौ
alakṣitopasthitau
|
अलक्षितोपस्थिताः
alakṣitopasthitāḥ
|
Acusativo |
अलक्षितोपस्थितम्
alakṣitopasthitam
|
अलक्षितोपस्थितौ
alakṣitopasthitau
|
अलक्षितोपस्थितान्
alakṣitopasthitān
|
Instrumental |
अलक्षितोपस्थितेन
alakṣitopasthitena
|
अलक्षितोपस्थिताभ्याम्
alakṣitopasthitābhyām
|
अलक्षितोपस्थितैः
alakṣitopasthitaiḥ
|
Dativo |
अलक्षितोपस्थिताय
alakṣitopasthitāya
|
अलक्षितोपस्थिताभ्याम्
alakṣitopasthitābhyām
|
अलक्षितोपस्थितेभ्यः
alakṣitopasthitebhyaḥ
|
Ablativo |
अलक्षितोपस्थितात्
alakṣitopasthitāt
|
अलक्षितोपस्थिताभ्याम्
alakṣitopasthitābhyām
|
अलक्षितोपस्थितेभ्यः
alakṣitopasthitebhyaḥ
|
Genitivo |
अलक्षितोपस्थितस्य
alakṣitopasthitasya
|
अलक्षितोपस्थितयोः
alakṣitopasthitayoḥ
|
अलक्षितोपस्थितानाम्
alakṣitopasthitānām
|
Locativo |
अलक्षितोपस्थिते
alakṣitopasthite
|
अलक्षितोपस्थितयोः
alakṣitopasthitayoḥ
|
अलक्षितोपस्थितेषु
alakṣitopasthiteṣu
|