| Singular | Dual | Plural |
Nominativo |
अलङ्घ्यः
alaṅghyaḥ
|
अलङ्घ्यौ
alaṅghyau
|
अलङ्घ्याः
alaṅghyāḥ
|
Vocativo |
अलङ्घ्य
alaṅghya
|
अलङ्घ्यौ
alaṅghyau
|
अलङ्घ्याः
alaṅghyāḥ
|
Acusativo |
अलङ्घ्यम्
alaṅghyam
|
अलङ्घ्यौ
alaṅghyau
|
अलङ्घ्यान्
alaṅghyān
|
Instrumental |
अलङ्घ्येन
alaṅghyena
|
अलङ्घ्याभ्याम्
alaṅghyābhyām
|
अलङ्घ्यैः
alaṅghyaiḥ
|
Dativo |
अलङ्घ्याय
alaṅghyāya
|
अलङ्घ्याभ्याम्
alaṅghyābhyām
|
अलङ्घ्येभ्यः
alaṅghyebhyaḥ
|
Ablativo |
अलङ्घ्यात्
alaṅghyāt
|
अलङ्घ्याभ्याम्
alaṅghyābhyām
|
अलङ्घ्येभ्यः
alaṅghyebhyaḥ
|
Genitivo |
अलङ्घ्यस्य
alaṅghyasya
|
अलङ्घ्ययोः
alaṅghyayoḥ
|
अलङ्घ्यानाम्
alaṅghyānām
|
Locativo |
अलङ्घ्ये
alaṅghye
|
अलङ्घ्ययोः
alaṅghyayoḥ
|
अलङ्घ्येषु
alaṅghyeṣu
|