| Singular | Dual | Plural |
Nominativo |
अल्पप्रभावा
alpaprabhāvā
|
अल्पप्रभावे
alpaprabhāve
|
अल्पप्रभावाः
alpaprabhāvāḥ
|
Vocativo |
अल्पप्रभावे
alpaprabhāve
|
अल्पप्रभावे
alpaprabhāve
|
अल्पप्रभावाः
alpaprabhāvāḥ
|
Acusativo |
अल्पप्रभावाम्
alpaprabhāvām
|
अल्पप्रभावे
alpaprabhāve
|
अल्पप्रभावाः
alpaprabhāvāḥ
|
Instrumental |
अल्पप्रभावया
alpaprabhāvayā
|
अल्पप्रभावाभ्याम्
alpaprabhāvābhyām
|
अल्पप्रभावाभिः
alpaprabhāvābhiḥ
|
Dativo |
अल्पप्रभावायै
alpaprabhāvāyai
|
अल्पप्रभावाभ्याम्
alpaprabhāvābhyām
|
अल्पप्रभावाभ्यः
alpaprabhāvābhyaḥ
|
Ablativo |
अल्पप्रभावायाः
alpaprabhāvāyāḥ
|
अल्पप्रभावाभ्याम्
alpaprabhāvābhyām
|
अल्पप्रभावाभ्यः
alpaprabhāvābhyaḥ
|
Genitivo |
अल्पप्रभावायाः
alpaprabhāvāyāḥ
|
अल्पप्रभावयोः
alpaprabhāvayoḥ
|
अल्पप्रभावाणाम्
alpaprabhāvāṇām
|
Locativo |
अल्पप्रभावायाम्
alpaprabhāvāyām
|
अल्पप्रभावयोः
alpaprabhāvayoḥ
|
अल्पप्रभावासु
alpaprabhāvāsu
|