| Singular | Dual | Plural |
Nominativo |
अल्पप्रमाणकः
alpapramāṇakaḥ
|
अल्पप्रमाणकौ
alpapramāṇakau
|
अल्पप्रमाणकाः
alpapramāṇakāḥ
|
Vocativo |
अल्पप्रमाणक
alpapramāṇaka
|
अल्पप्रमाणकौ
alpapramāṇakau
|
अल्पप्रमाणकाः
alpapramāṇakāḥ
|
Acusativo |
अल्पप्रमाणकम्
alpapramāṇakam
|
अल्पप्रमाणकौ
alpapramāṇakau
|
अल्पप्रमाणकान्
alpapramāṇakān
|
Instrumental |
अल्पप्रमाणकेन
alpapramāṇakena
|
अल्पप्रमाणकाभ्याम्
alpapramāṇakābhyām
|
अल्पप्रमाणकैः
alpapramāṇakaiḥ
|
Dativo |
अल्पप्रमाणकाय
alpapramāṇakāya
|
अल्पप्रमाणकाभ्याम्
alpapramāṇakābhyām
|
अल्पप्रमाणकेभ्यः
alpapramāṇakebhyaḥ
|
Ablativo |
अल्पप्रमाणकात्
alpapramāṇakāt
|
अल्पप्रमाणकाभ्याम्
alpapramāṇakābhyām
|
अल्पप्रमाणकेभ्यः
alpapramāṇakebhyaḥ
|
Genitivo |
अल्पप्रमाणकस्य
alpapramāṇakasya
|
अल्पप्रमाणकयोः
alpapramāṇakayoḥ
|
अल्पप्रमाणकानाम्
alpapramāṇakānām
|
Locativo |
अल्पप्रमाणके
alpapramāṇake
|
अल्पप्रमाणकयोः
alpapramāṇakayoḥ
|
अल्पप्रमाणकेषु
alpapramāṇakeṣu
|