| Singular | Dual | Plural |
Nominativo |
अल्पविषयम्
alpaviṣayam
|
अल्पविषये
alpaviṣaye
|
अल्पविषयाणि
alpaviṣayāṇi
|
Vocativo |
अल्पविषय
alpaviṣaya
|
अल्पविषये
alpaviṣaye
|
अल्पविषयाणि
alpaviṣayāṇi
|
Acusativo |
अल्पविषयम्
alpaviṣayam
|
अल्पविषये
alpaviṣaye
|
अल्पविषयाणि
alpaviṣayāṇi
|
Instrumental |
अल्पविषयेण
alpaviṣayeṇa
|
अल्पविषयाभ्याम्
alpaviṣayābhyām
|
अल्पविषयैः
alpaviṣayaiḥ
|
Dativo |
अल्पविषयाय
alpaviṣayāya
|
अल्पविषयाभ्याम्
alpaviṣayābhyām
|
अल्पविषयेभ्यः
alpaviṣayebhyaḥ
|
Ablativo |
अल्पविषयात्
alpaviṣayāt
|
अल्पविषयाभ्याम्
alpaviṣayābhyām
|
अल्पविषयेभ्यः
alpaviṣayebhyaḥ
|
Genitivo |
अल्पविषयस्य
alpaviṣayasya
|
अल्पविषययोः
alpaviṣayayoḥ
|
अल्पविषयाणाम्
alpaviṣayāṇām
|
Locativo |
अल्पविषये
alpaviṣaye
|
अल्पविषययोः
alpaviṣayayoḥ
|
अल्पविषयेषु
alpaviṣayeṣu
|