| Singular | Dual | Plural |
Nominativo |
शुभेक्षणः
śubhekṣaṇaḥ
|
शुभेक्षणौ
śubhekṣaṇau
|
शुभेक्षणाः
śubhekṣaṇāḥ
|
Vocativo |
शुभेक्षण
śubhekṣaṇa
|
शुभेक्षणौ
śubhekṣaṇau
|
शुभेक्षणाः
śubhekṣaṇāḥ
|
Acusativo |
शुभेक्षणम्
śubhekṣaṇam
|
शुभेक्षणौ
śubhekṣaṇau
|
शुभेक्षणान्
śubhekṣaṇān
|
Instrumental |
शुभेक्षणेन
śubhekṣaṇena
|
शुभेक्षणाभ्याम्
śubhekṣaṇābhyām
|
शुभेक्षणैः
śubhekṣaṇaiḥ
|
Dativo |
शुभेक्षणाय
śubhekṣaṇāya
|
शुभेक्षणाभ्याम्
śubhekṣaṇābhyām
|
शुभेक्षणेभ्यः
śubhekṣaṇebhyaḥ
|
Ablativo |
शुभेक्षणात्
śubhekṣaṇāt
|
शुभेक्षणाभ्याम्
śubhekṣaṇābhyām
|
शुभेक्षणेभ्यः
śubhekṣaṇebhyaḥ
|
Genitivo |
शुभेक्षणस्य
śubhekṣaṇasya
|
शुभेक्षणयोः
śubhekṣaṇayoḥ
|
शुभेक्षणानाम्
śubhekṣaṇānām
|
Locativo |
शुभेक्षणे
śubhekṣaṇe
|
शुभेक्षणयोः
śubhekṣaṇayoḥ
|
शुभेक्षणेषु
śubhekṣaṇeṣu
|