| Singular | Dual | Plural |
Nominativo |
शुभेतरम्
śubhetaram
|
शुभेतरे
śubhetare
|
शुभेतराणि
śubhetarāṇi
|
Vocativo |
शुभेतर
śubhetara
|
शुभेतरे
śubhetare
|
शुभेतराणि
śubhetarāṇi
|
Acusativo |
शुभेतरम्
śubhetaram
|
शुभेतरे
śubhetare
|
शुभेतराणि
śubhetarāṇi
|
Instrumental |
शुभेतरेण
śubhetareṇa
|
शुभेतराभ्याम्
śubhetarābhyām
|
शुभेतरैः
śubhetaraiḥ
|
Dativo |
शुभेतराय
śubhetarāya
|
शुभेतराभ्याम्
śubhetarābhyām
|
शुभेतरेभ्यः
śubhetarebhyaḥ
|
Ablativo |
शुभेतरात्
śubhetarāt
|
शुभेतराभ्याम्
śubhetarābhyām
|
शुभेतरेभ्यः
śubhetarebhyaḥ
|
Genitivo |
शुभेतरस्य
śubhetarasya
|
शुभेतरयोः
śubhetarayoḥ
|
शुभेतराणाम्
śubhetarāṇām
|
Locativo |
शुभेतरे
śubhetare
|
शुभेतरयोः
śubhetarayoḥ
|
शुभेतरेषु
śubhetareṣu
|