Singular | Dual | Plural | |
Nominativo |
शुभंयाः
śubhaṁyāḥ |
शुभंयौ
śubhaṁyau |
शुभंयाः
śubhaṁyāḥ |
Vocativo |
शुभंयाः
śubhaṁyāḥ |
शुभंयौ
śubhaṁyau |
शुभंयाः
śubhaṁyāḥ |
Acusativo |
शुभंयाम्
śubhaṁyām |
शुभंयौ
śubhaṁyau |
शुभंयः
śubhaṁyaḥ |
Instrumental |
शुभंया
śubhaṁyā |
शुभंयाभ्याम्
śubhaṁyābhyām |
शुभंयाभिः
śubhaṁyābhiḥ |
Dativo |
शुभंये
śubhaṁye |
शुभंयाभ्याम्
śubhaṁyābhyām |
शुभंयाभ्यः
śubhaṁyābhyaḥ |
Ablativo |
शुभंयः
śubhaṁyaḥ |
शुभंयाभ्याम्
śubhaṁyābhyām |
शुभंयाभ्यः
śubhaṁyābhyaḥ |
Genitivo |
शुभंयः
śubhaṁyaḥ |
शुभंयोः
śubhaṁyoḥ |
शुभंयाम्
śubhaṁyām |
Locativo |
शुभंयि
śubhaṁyi |
शुभंयोः
śubhaṁyoḥ |
शुभंयासु
śubhaṁyāsu |