Singular | Dual | Plural | |
Nominativo |
शुभानः
śubhānaḥ |
शुभानौ
śubhānau |
शुभानाः
śubhānāḥ |
Vocativo |
शुभान
śubhāna |
शुभानौ
śubhānau |
शुभानाः
śubhānāḥ |
Acusativo |
शुभानम्
śubhānam |
शुभानौ
śubhānau |
शुभानान्
śubhānān |
Instrumental |
शुभानेन
śubhānena |
शुभानाभ्याम्
śubhānābhyām |
शुभानैः
śubhānaiḥ |
Dativo |
शुभानाय
śubhānāya |
शुभानाभ्याम्
śubhānābhyām |
शुभानेभ्यः
śubhānebhyaḥ |
Ablativo |
शुभानात्
śubhānāt |
शुभानाभ्याम्
śubhānābhyām |
शुभानेभ्यः
śubhānebhyaḥ |
Genitivo |
शुभानस्य
śubhānasya |
शुभानयोः
śubhānayoḥ |
शुभानानाम्
śubhānānām |
Locativo |
शुभाने
śubhāne |
शुभानयोः
śubhānayoḥ |
शुभानेषु
śubhāneṣu |