| Singular | Dual | Plural |
Nominativo |
शुभ्रदन्तम्
śubhradantam
|
शुभ्रदन्ते
śubhradante
|
शुभ्रदन्तानि
śubhradantāni
|
Vocativo |
शुभ्रदन्त
śubhradanta
|
शुभ्रदन्ते
śubhradante
|
शुभ्रदन्तानि
śubhradantāni
|
Acusativo |
शुभ्रदन्तम्
śubhradantam
|
शुभ्रदन्ते
śubhradante
|
शुभ्रदन्तानि
śubhradantāni
|
Instrumental |
शुभ्रदन्तेन
śubhradantena
|
शुभ्रदन्ताभ्याम्
śubhradantābhyām
|
शुभ्रदन्तैः
śubhradantaiḥ
|
Dativo |
शुभ्रदन्ताय
śubhradantāya
|
शुभ्रदन्ताभ्याम्
śubhradantābhyām
|
शुभ्रदन्तेभ्यः
śubhradantebhyaḥ
|
Ablativo |
शुभ्रदन्तात्
śubhradantāt
|
शुभ्रदन्ताभ्याम्
śubhradantābhyām
|
शुभ्रदन्तेभ्यः
śubhradantebhyaḥ
|
Genitivo |
शुभ्रदन्तस्य
śubhradantasya
|
शुभ्रदन्तयोः
śubhradantayoḥ
|
शुभ्रदन्तानाम्
śubhradantānām
|
Locativo |
शुभ्रदन्ते
śubhradante
|
शुभ्रदन्तयोः
śubhradantayoḥ
|
शुभ्रदन्तेषु
śubhradanteṣu
|