| Singular | Dual | Plural |
Nominativo |
शुभ्रयामः
śubhrayāmaḥ
|
शुभ्रयामौ
śubhrayāmau
|
शुभ्रयामाः
śubhrayāmāḥ
|
Vocativo |
शुभ्रयाम
śubhrayāma
|
शुभ्रयामौ
śubhrayāmau
|
शुभ्रयामाः
śubhrayāmāḥ
|
Acusativo |
शुभ्रयामम्
śubhrayāmam
|
शुभ्रयामौ
śubhrayāmau
|
शुभ्रयामान्
śubhrayāmān
|
Instrumental |
शुभ्रयामेण
śubhrayāmeṇa
|
शुभ्रयामाभ्याम्
śubhrayāmābhyām
|
शुभ्रयामैः
śubhrayāmaiḥ
|
Dativo |
शुभ्रयामाय
śubhrayāmāya
|
शुभ्रयामाभ्याम्
śubhrayāmābhyām
|
शुभ्रयामेभ्यः
śubhrayāmebhyaḥ
|
Ablativo |
शुभ्रयामात्
śubhrayāmāt
|
शुभ्रयामाभ्याम्
śubhrayāmābhyām
|
शुभ्रयामेभ्यः
śubhrayāmebhyaḥ
|
Genitivo |
शुभ्रयामस्य
śubhrayāmasya
|
शुभ्रयामयोः
śubhrayāmayoḥ
|
शुभ्रयामाणाम्
śubhrayāmāṇām
|
Locativo |
शुभ्रयामे
śubhrayāme
|
शुभ्रयामयोः
śubhrayāmayoḥ
|
शुभ्रयामेषु
śubhrayāmeṣu
|