Herramientas de sánscrito

Declinación del sánscrito


Declinación de शुभ्रयावन् śubhrayāvan, f.

Referencia(s) (en inglés): Müller p. 86, §191 - .
SingularDualPlural
Nominativo शुभ्रयावा śubhrayāvā
शुभ्रयावाण्-औ śubhrayāvāṇ-au
शुभ्रयावाणः śubhrayāvāṇaḥ
Vocativo शुभ्रयावन् śubhrayāvan
शुभ्रयावाण्-औ śubhrayāvāṇ-au
शुभ्रयावाणः śubhrayāvāṇaḥ
Acusativo शुभ्रयावाण्-अम् śubhrayāvāṇ-am
शुभ्रयावाण्-औ śubhrayāvāṇ-au
शुभ्रयाव्णः śubhrayāvṇaḥ
Instrumental शुभ्रयाव्णा śubhrayāvṇā
शुभ्रयावभ्याम् śubhrayāvabhyām
शुभ्रयावभिः śubhrayāvabhiḥ
Dativo शुभ्रयाव्णे śubhrayāvṇe
शुभ्रयावभ्याम् śubhrayāvabhyām
शुभ्रयावभ्यः śubhrayāvabhyaḥ
Ablativo शुभ्रयाव्णः śubhrayāvṇaḥ
शुभ्रयावभ्याम् śubhrayāvabhyām
शुभ्रयावभ्यः śubhrayāvabhyaḥ
Genitivo शुभ्रयाव्णः śubhrayāvṇaḥ
शुभ्रयाव्णोः śubhrayāvṇoḥ
शुभ्रयाव्णाम् śubhrayāvṇām
Locativo शुभ्रयाव्णि śubhrayāvṇi
शुभ्रयावण्-इ śubhrayāvaṇ-i
शुभ्रयाव्णोः śubhrayāvṇoḥ
शुभ्रयावसु śubhrayāvasu