Singular | Dual | Plural | |
Nominativo |
शुभ्रयावा
śubhrayāvā |
शुभ्रयावाण्-औ
śubhrayāvāṇ-au |
शुभ्रयावाणः
śubhrayāvāṇaḥ |
Vocativo |
शुभ्रयावन्
śubhrayāvan |
शुभ्रयावाण्-औ
śubhrayāvāṇ-au |
शुभ्रयावाणः
śubhrayāvāṇaḥ |
Acusativo |
शुभ्रयावाण्-अम्
śubhrayāvāṇ-am |
शुभ्रयावाण्-औ
śubhrayāvāṇ-au |
शुभ्रयाव्णः
śubhrayāvṇaḥ |
Instrumental |
शुभ्रयाव्णा
śubhrayāvṇā |
शुभ्रयावभ्याम्
śubhrayāvabhyām |
शुभ्रयावभिः
śubhrayāvabhiḥ |
Dativo |
शुभ्रयाव्णे
śubhrayāvṇe |
शुभ्रयावभ्याम्
śubhrayāvabhyām |
शुभ्रयावभ्यः
śubhrayāvabhyaḥ |
Ablativo |
शुभ्रयाव्णः
śubhrayāvṇaḥ |
शुभ्रयावभ्याम्
śubhrayāvabhyām |
शुभ्रयावभ्यः
śubhrayāvabhyaḥ |
Genitivo |
शुभ्रयाव्णः
śubhrayāvṇaḥ |
शुभ्रयाव्णोः
śubhrayāvṇoḥ |
शुभ्रयाव्णाम्
śubhrayāvṇām |
Locativo |
शुभ्रयाव्णि
śubhrayāvṇi शुभ्रयावण्-इ śubhrayāvaṇ-i |
शुभ्रयाव्णोः
śubhrayāvṇoḥ |
शुभ्रयावसु
śubhrayāvasu |