| Singular | Dual | Plural |
Nominativo |
शुभ्रशस्तमम्
śubhraśastamam
|
शुभ्रशस्तमे
śubhraśastame
|
शुभ्रशस्तमानि
śubhraśastamāni
|
Vocativo |
शुभ्रशस्तम
śubhraśastama
|
शुभ्रशस्तमे
śubhraśastame
|
शुभ्रशस्तमानि
śubhraśastamāni
|
Acusativo |
शुभ्रशस्तमम्
śubhraśastamam
|
शुभ्रशस्तमे
śubhraśastame
|
शुभ्रशस्तमानि
śubhraśastamāni
|
Instrumental |
शुभ्रशस्तमेन
śubhraśastamena
|
शुभ्रशस्तमाभ्याम्
śubhraśastamābhyām
|
शुभ्रशस्तमैः
śubhraśastamaiḥ
|
Dativo |
शुभ्रशस्तमाय
śubhraśastamāya
|
शुभ्रशस्तमाभ्याम्
śubhraśastamābhyām
|
शुभ्रशस्तमेभ्यः
śubhraśastamebhyaḥ
|
Ablativo |
शुभ्रशस्तमात्
śubhraśastamāt
|
शुभ्रशस्तमाभ्याम्
śubhraśastamābhyām
|
शुभ्रशस्तमेभ्यः
śubhraśastamebhyaḥ
|
Genitivo |
शुभ्रशस्तमस्य
śubhraśastamasya
|
शुभ्रशस्तमयोः
śubhraśastamayoḥ
|
शुभ्रशस्तमानाम्
śubhraśastamānām
|
Locativo |
शुभ्रशस्तमे
śubhraśastame
|
शुभ्रशस्तमयोः
śubhraśastamayoḥ
|
शुभ्रशस्तमेषु
śubhraśastameṣu
|