Singular | Dual | Plural | |
Nominativo |
शुभ्रिः
śubhriḥ |
शुभ्री
śubhrī |
शुभ्रयः
śubhrayaḥ |
Vocativo |
शुभ्रे
śubhre |
शुभ्री
śubhrī |
शुभ्रयः
śubhrayaḥ |
Acusativo |
शुभ्रिम्
śubhrim |
शुभ्री
śubhrī |
शुभ्रीः
śubhrīḥ |
Instrumental |
शुभ्र्या
śubhryā |
शुभ्रिभ्याम्
śubhribhyām |
शुभ्रिभिः
śubhribhiḥ |
Dativo |
शुभ्रये
śubhraye शुभ्र्यै śubhryai |
शुभ्रिभ्याम्
śubhribhyām |
शुभ्रिभ्यः
śubhribhyaḥ |
Ablativo |
शुभ्रेः
śubhreḥ शुभ्र्याः śubhryāḥ |
शुभ्रिभ्याम्
śubhribhyām |
शुभ्रिभ्यः
śubhribhyaḥ |
Genitivo |
शुभ्रेः
śubhreḥ शुभ्र्याः śubhryāḥ |
शुभ्र्योः
śubhryoḥ |
शुभ्रीणाम्
śubhrīṇām |
Locativo |
शुभ्रौ
śubhrau शुभ्र्याम् śubhryām |
शुभ्र्योः
śubhryoḥ |
शुभ्रिषु
śubhriṣu |