Herramientas de sánscrito

Declinación del sánscrito


Declinación de शुम्भमान śumbhamāna, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo शुम्भमानः śumbhamānaḥ
शुम्भमानौ śumbhamānau
शुम्भमानाः śumbhamānāḥ
Vocativo शुम्भमान śumbhamāna
शुम्भमानौ śumbhamānau
शुम्भमानाः śumbhamānāḥ
Acusativo शुम्भमानम् śumbhamānam
शुम्भमानौ śumbhamānau
शुम्भमानान् śumbhamānān
Instrumental शुम्भमानेन śumbhamānena
शुम्भमानाभ्याम् śumbhamānābhyām
शुम्भमानैः śumbhamānaiḥ
Dativo शुम्भमानाय śumbhamānāya
शुम्भमानाभ्याम् śumbhamānābhyām
शुम्भमानेभ्यः śumbhamānebhyaḥ
Ablativo शुम्भमानात् śumbhamānāt
शुम्भमानाभ्याम् śumbhamānābhyām
शुम्भमानेभ्यः śumbhamānebhyaḥ
Genitivo शुम्भमानस्य śumbhamānasya
शुम्भमानयोः śumbhamānayoḥ
शुम्भमानानाम् śumbhamānānām
Locativo शुम्भमाने śumbhamāne
शुम्भमानयोः śumbhamānayoḥ
शुम्भमानेषु śumbhamāneṣu