| Singular | Dual | Plural |
Nominativo |
शुम्भमानः
śumbhamānaḥ
|
शुम्भमानौ
śumbhamānau
|
शुम्भमानाः
śumbhamānāḥ
|
Vocativo |
शुम्भमान
śumbhamāna
|
शुम्भमानौ
śumbhamānau
|
शुम्भमानाः
śumbhamānāḥ
|
Acusativo |
शुम्भमानम्
śumbhamānam
|
शुम्भमानौ
śumbhamānau
|
शुम्भमानान्
śumbhamānān
|
Instrumental |
शुम्भमानेन
śumbhamānena
|
शुम्भमानाभ्याम्
śumbhamānābhyām
|
शुम्भमानैः
śumbhamānaiḥ
|
Dativo |
शुम्भमानाय
śumbhamānāya
|
शुम्भमानाभ्याम्
śumbhamānābhyām
|
शुम्भमानेभ्यः
śumbhamānebhyaḥ
|
Ablativo |
शुम्भमानात्
śumbhamānāt
|
शुम्भमानाभ्याम्
śumbhamānābhyām
|
शुम्भमानेभ्यः
śumbhamānebhyaḥ
|
Genitivo |
शुम्भमानस्य
śumbhamānasya
|
शुम्भमानयोः
śumbhamānayoḥ
|
शुम्भमानानाम्
śumbhamānānām
|
Locativo |
शुम्भमाने
śumbhamāne
|
शुम्भमानयोः
śumbhamānayoḥ
|
शुम्भमानेषु
śumbhamāneṣu
|