Singular | Dual | Plural | |
Nominativo |
शुल्कहानिः
śulkahāniḥ |
शुल्कहानी
śulkahānī |
शुल्कहानयः
śulkahānayaḥ |
Vocativo |
शुल्कहाने
śulkahāne |
शुल्कहानी
śulkahānī |
शुल्कहानयः
śulkahānayaḥ |
Acusativo |
शुल्कहानिम्
śulkahānim |
शुल्कहानी
śulkahānī |
शुल्कहानीः
śulkahānīḥ |
Instrumental |
शुल्कहान्या
śulkahānyā |
शुल्कहानिभ्याम्
śulkahānibhyām |
शुल्कहानिभिः
śulkahānibhiḥ |
Dativo |
शुल्कहानये
śulkahānaye शुल्कहान्यै śulkahānyai |
शुल्कहानिभ्याम्
śulkahānibhyām |
शुल्कहानिभ्यः
śulkahānibhyaḥ |
Ablativo |
शुल्कहानेः
śulkahāneḥ शुल्कहान्याः śulkahānyāḥ |
शुल्कहानिभ्याम्
śulkahānibhyām |
शुल्कहानिभ्यः
śulkahānibhyaḥ |
Genitivo |
शुल्कहानेः
śulkahāneḥ शुल्कहान्याः śulkahānyāḥ |
शुल्कहान्योः
śulkahānyoḥ |
शुल्कहानीनाम्
śulkahānīnām |
Locativo |
शुल्कहानौ
śulkahānau शुल्कहान्याम् śulkahānyām |
शुल्कहान्योः
śulkahānyoḥ |
शुल्कहानिषु
śulkahāniṣu |