| Singular | Dual | Plural |
Nominativo |
शुल्काभिधानः
śulkābhidhānaḥ
|
शुल्काभिधानौ
śulkābhidhānau
|
शुल्काभिधानाः
śulkābhidhānāḥ
|
Vocativo |
शुल्काभिधान
śulkābhidhāna
|
शुल्काभिधानौ
śulkābhidhānau
|
शुल्काभिधानाः
śulkābhidhānāḥ
|
Acusativo |
शुल्काभिधानम्
śulkābhidhānam
|
शुल्काभिधानौ
śulkābhidhānau
|
शुल्काभिधानान्
śulkābhidhānān
|
Instrumental |
शुल्काभिधानेन
śulkābhidhānena
|
शुल्काभिधानाभ्याम्
śulkābhidhānābhyām
|
शुल्काभिधानैः
śulkābhidhānaiḥ
|
Dativo |
शुल्काभिधानाय
śulkābhidhānāya
|
शुल्काभिधानाभ्याम्
śulkābhidhānābhyām
|
शुल्काभिधानेभ्यः
śulkābhidhānebhyaḥ
|
Ablativo |
शुल्काभिधानात्
śulkābhidhānāt
|
शुल्काभिधानाभ्याम्
śulkābhidhānābhyām
|
शुल्काभिधानेभ्यः
śulkābhidhānebhyaḥ
|
Genitivo |
शुल्काभिधानस्य
śulkābhidhānasya
|
शुल्काभिधानयोः
śulkābhidhānayoḥ
|
शुल्काभिधानानाम्
śulkābhidhānānām
|
Locativo |
शुल्काभिधाने
śulkābhidhāne
|
शुल्काभिधानयोः
śulkābhidhānayoḥ
|
शुल्काभिधानेषु
śulkābhidhāneṣu
|