Herramientas de sánscrito

Declinación del sánscrito


Declinación de शुष्कत्व śuṣkatva, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo शुष्कत्वम् śuṣkatvam
शुष्कत्वे śuṣkatve
शुष्कत्वानि śuṣkatvāni
Vocativo शुष्कत्व śuṣkatva
शुष्कत्वे śuṣkatve
शुष्कत्वानि śuṣkatvāni
Acusativo शुष्कत्वम् śuṣkatvam
शुष्कत्वे śuṣkatve
शुष्कत्वानि śuṣkatvāni
Instrumental शुष्कत्वेन śuṣkatvena
शुष्कत्वाभ्याम् śuṣkatvābhyām
शुष्कत्वैः śuṣkatvaiḥ
Dativo शुष्कत्वाय śuṣkatvāya
शुष्कत्वाभ्याम् śuṣkatvābhyām
शुष्कत्वेभ्यः śuṣkatvebhyaḥ
Ablativo शुष्कत्वात् śuṣkatvāt
शुष्कत्वाभ्याम् śuṣkatvābhyām
शुष्कत्वेभ्यः śuṣkatvebhyaḥ
Genitivo शुष्कत्वस्य śuṣkatvasya
शुष्कत्वयोः śuṣkatvayoḥ
शुष्कत्वानाम् śuṣkatvānām
Locativo शुष्कत्वे śuṣkatve
शुष्कत्वयोः śuṣkatvayoḥ
शुष्कत्वेषु śuṣkatveṣu