Herramientas de sánscrito

Declinación del sánscrito


Declinación de श्रुतिविक्रायक śrutivikrāyaka, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo श्रुतिविक्रायकः śrutivikrāyakaḥ
श्रुतिविक्रायकौ śrutivikrāyakau
श्रुतिविक्रायकाः śrutivikrāyakāḥ
Vocativo श्रुतिविक्रायक śrutivikrāyaka
श्रुतिविक्रायकौ śrutivikrāyakau
श्रुतिविक्रायकाः śrutivikrāyakāḥ
Acusativo श्रुतिविक्रायकम् śrutivikrāyakam
श्रुतिविक्रायकौ śrutivikrāyakau
श्रुतिविक्रायकान् śrutivikrāyakān
Instrumental श्रुतिविक्रायकेण śrutivikrāyakeṇa
श्रुतिविक्रायकाभ्याम् śrutivikrāyakābhyām
श्रुतिविक्रायकैः śrutivikrāyakaiḥ
Dativo श्रुतिविक्रायकाय śrutivikrāyakāya
श्रुतिविक्रायकाभ्याम् śrutivikrāyakābhyām
श्रुतिविक्रायकेभ्यः śrutivikrāyakebhyaḥ
Ablativo श्रुतिविक्रायकात् śrutivikrāyakāt
श्रुतिविक्रायकाभ्याम् śrutivikrāyakābhyām
श्रुतिविक्रायकेभ्यः śrutivikrāyakebhyaḥ
Genitivo श्रुतिविक्रायकस्य śrutivikrāyakasya
श्रुतिविक्रायकयोः śrutivikrāyakayoḥ
श्रुतिविक्रायकाणाम् śrutivikrāyakāṇām
Locativo श्रुतिविक्रायके śrutivikrāyake
श्रुतिविक्रायकयोः śrutivikrāyakayoḥ
श्रुतिविक्रायकेषु śrutivikrāyakeṣu