Herramientas de sánscrito

Declinación del sánscrito


Declinación de श्रुतिविप्रतिपन्न śrutivipratipanna, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo श्रुतिविप्रतिपन्नम् śrutivipratipannam
श्रुतिविप्रतिपन्ने śrutivipratipanne
श्रुतिविप्रतिपन्नानि śrutivipratipannāni
Vocativo श्रुतिविप्रतिपन्न śrutivipratipanna
श्रुतिविप्रतिपन्ने śrutivipratipanne
श्रुतिविप्रतिपन्नानि śrutivipratipannāni
Acusativo श्रुतिविप्रतिपन्नम् śrutivipratipannam
श्रुतिविप्रतिपन्ने śrutivipratipanne
श्रुतिविप्रतिपन्नानि śrutivipratipannāni
Instrumental श्रुतिविप्रतिपन्नेन śrutivipratipannena
श्रुतिविप्रतिपन्नाभ्याम् śrutivipratipannābhyām
श्रुतिविप्रतिपन्नैः śrutivipratipannaiḥ
Dativo श्रुतिविप्रतिपन्नाय śrutivipratipannāya
श्रुतिविप्रतिपन्नाभ्याम् śrutivipratipannābhyām
श्रुतिविप्रतिपन्नेभ्यः śrutivipratipannebhyaḥ
Ablativo श्रुतिविप्रतिपन्नात् śrutivipratipannāt
श्रुतिविप्रतिपन्नाभ्याम् śrutivipratipannābhyām
श्रुतिविप्रतिपन्नेभ्यः śrutivipratipannebhyaḥ
Genitivo श्रुतिविप्रतिपन्नस्य śrutivipratipannasya
श्रुतिविप्रतिपन्नयोः śrutivipratipannayoḥ
श्रुतिविप्रतिपन्नानाम् śrutivipratipannānām
Locativo श्रुतिविप्रतिपन्ने śrutivipratipanne
श्रुतिविप्रतिपन्नयोः śrutivipratipannayoḥ
श्रुतिविप्रतिपन्नेषु śrutivipratipanneṣu