| Singular | Dual | Plural |
Nominativo |
श्रूयमाणः
śrūyamāṇaḥ
|
श्रूयमाणौ
śrūyamāṇau
|
श्रूयमाणाः
śrūyamāṇāḥ
|
Vocativo |
श्रूयमाण
śrūyamāṇa
|
श्रूयमाणौ
śrūyamāṇau
|
श्रूयमाणाः
śrūyamāṇāḥ
|
Acusativo |
श्रूयमाणम्
śrūyamāṇam
|
श्रूयमाणौ
śrūyamāṇau
|
श्रूयमाणान्
śrūyamāṇān
|
Instrumental |
श्रूयमाणेन
śrūyamāṇena
|
श्रूयमाणाभ्याम्
śrūyamāṇābhyām
|
श्रूयमाणैः
śrūyamāṇaiḥ
|
Dativo |
श्रूयमाणाय
śrūyamāṇāya
|
श्रूयमाणाभ्याम्
śrūyamāṇābhyām
|
श्रूयमाणेभ्यः
śrūyamāṇebhyaḥ
|
Ablativo |
श्रूयमाणात्
śrūyamāṇāt
|
श्रूयमाणाभ्याम्
śrūyamāṇābhyām
|
श्रूयमाणेभ्यः
śrūyamāṇebhyaḥ
|
Genitivo |
श्रूयमाणस्य
śrūyamāṇasya
|
श्रूयमाणयोः
śrūyamāṇayoḥ
|
श्रूयमाणानाम्
śrūyamāṇānām
|
Locativo |
श्रूयमाणे
śrūyamāṇe
|
श्रूयमाणयोः
śrūyamāṇayoḥ
|
श्रूयमाणेषु
śrūyamāṇeṣu
|