| Singular | Dual | Plural |
Nominativo |
श्रुधीयती
śrudhīyatī
|
श्रुधीयत्यौ
śrudhīyatyau
|
श्रुधीयत्यः
śrudhīyatyaḥ
|
Vocativo |
श्रुधीयति
śrudhīyati
|
श्रुधीयत्यौ
śrudhīyatyau
|
श्रुधीयत्यः
śrudhīyatyaḥ
|
Acusativo |
श्रुधीयतीम्
śrudhīyatīm
|
श्रुधीयत्यौ
śrudhīyatyau
|
श्रुधीयतीः
śrudhīyatīḥ
|
Instrumental |
श्रुधीयत्या
śrudhīyatyā
|
श्रुधीयतीभ्याम्
śrudhīyatībhyām
|
श्रुधीयतीभिः
śrudhīyatībhiḥ
|
Dativo |
श्रुधीयत्यै
śrudhīyatyai
|
श्रुधीयतीभ्याम्
śrudhīyatībhyām
|
श्रुधीयतीभ्यः
śrudhīyatībhyaḥ
|
Ablativo |
श्रुधीयत्याः
śrudhīyatyāḥ
|
श्रुधीयतीभ्याम्
śrudhīyatībhyām
|
श्रुधीयतीभ्यः
śrudhīyatībhyaḥ
|
Genitivo |
श्रुधीयत्याः
śrudhīyatyāḥ
|
श्रुधीयत्योः
śrudhīyatyoḥ
|
श्रुधीयतीनाम्
śrudhīyatīnām
|
Locativo |
श्रुधीयत्याम्
śrudhīyatyām
|
श्रुधीयत्योः
śrudhīyatyoḥ
|
श्रुधीयतीषु
śrudhīyatīṣu
|