Sanskrit tools

Sanskrit declension


Declension of श्रुधीयती śrudhīyatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative श्रुधीयती śrudhīyatī
श्रुधीयत्यौ śrudhīyatyau
श्रुधीयत्यः śrudhīyatyaḥ
Vocative श्रुधीयति śrudhīyati
श्रुधीयत्यौ śrudhīyatyau
श्रुधीयत्यः śrudhīyatyaḥ
Accusative श्रुधीयतीम् śrudhīyatīm
श्रुधीयत्यौ śrudhīyatyau
श्रुधीयतीः śrudhīyatīḥ
Instrumental श्रुधीयत्या śrudhīyatyā
श्रुधीयतीभ्याम् śrudhīyatībhyām
श्रुधीयतीभिः śrudhīyatībhiḥ
Dative श्रुधीयत्यै śrudhīyatyai
श्रुधीयतीभ्याम् śrudhīyatībhyām
श्रुधीयतीभ्यः śrudhīyatībhyaḥ
Ablative श्रुधीयत्याः śrudhīyatyāḥ
श्रुधीयतीभ्याम् śrudhīyatībhyām
श्रुधीयतीभ्यः śrudhīyatībhyaḥ
Genitive श्रुधीयत्याः śrudhīyatyāḥ
श्रुधीयत्योः śrudhīyatyoḥ
श्रुधीयतीनाम् śrudhīyatīnām
Locative श्रुधीयत्याम् śrudhīyatyām
श्रुधीयत्योः śrudhīyatyoḥ
श्रुधीयतीषु śrudhīyatīṣu