| Singular | Dual | Plural |
Nominativo |
श्रुष्टिमती
śruṣṭimatī
|
श्रुष्टिमत्यौ
śruṣṭimatyau
|
श्रुष्टिमत्यः
śruṣṭimatyaḥ
|
Vocativo |
श्रुष्टिमति
śruṣṭimati
|
श्रुष्टिमत्यौ
śruṣṭimatyau
|
श्रुष्टिमत्यः
śruṣṭimatyaḥ
|
Acusativo |
श्रुष्टिमतीम्
śruṣṭimatīm
|
श्रुष्टिमत्यौ
śruṣṭimatyau
|
श्रुष्टिमतीः
śruṣṭimatīḥ
|
Instrumental |
श्रुष्टिमत्या
śruṣṭimatyā
|
श्रुष्टिमतीभ्याम्
śruṣṭimatībhyām
|
श्रुष्टिमतीभिः
śruṣṭimatībhiḥ
|
Dativo |
श्रुष्टिमत्यै
śruṣṭimatyai
|
श्रुष्टिमतीभ्याम्
śruṣṭimatībhyām
|
श्रुष्टिमतीभ्यः
śruṣṭimatībhyaḥ
|
Ablativo |
श्रुष्टिमत्याः
śruṣṭimatyāḥ
|
श्रुष्टिमतीभ्याम्
śruṣṭimatībhyām
|
श्रुष्टिमतीभ्यः
śruṣṭimatībhyaḥ
|
Genitivo |
श्रुष्टिमत्याः
śruṣṭimatyāḥ
|
श्रुष्टिमत्योः
śruṣṭimatyoḥ
|
श्रुष्टिमतीनाम्
śruṣṭimatīnām
|
Locativo |
श्रुष्टिमत्याम्
śruṣṭimatyām
|
श्रुष्टिमत्योः
śruṣṭimatyoḥ
|
श्रुष्टिमतीषु
śruṣṭimatīṣu
|