Sanskrit tools

Sanskrit declension


Declension of श्रुष्टिमती śruṣṭimatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative श्रुष्टिमती śruṣṭimatī
श्रुष्टिमत्यौ śruṣṭimatyau
श्रुष्टिमत्यः śruṣṭimatyaḥ
Vocative श्रुष्टिमति śruṣṭimati
श्रुष्टिमत्यौ śruṣṭimatyau
श्रुष्टिमत्यः śruṣṭimatyaḥ
Accusative श्रुष्टिमतीम् śruṣṭimatīm
श्रुष्टिमत्यौ śruṣṭimatyau
श्रुष्टिमतीः śruṣṭimatīḥ
Instrumental श्रुष्टिमत्या śruṣṭimatyā
श्रुष्टिमतीभ्याम् śruṣṭimatībhyām
श्रुष्टिमतीभिः śruṣṭimatībhiḥ
Dative श्रुष्टिमत्यै śruṣṭimatyai
श्रुष्टिमतीभ्याम् śruṣṭimatībhyām
श्रुष्टिमतीभ्यः śruṣṭimatībhyaḥ
Ablative श्रुष्टिमत्याः śruṣṭimatyāḥ
श्रुष्टिमतीभ्याम् śruṣṭimatībhyām
श्रुष्टिमतीभ्यः śruṣṭimatībhyaḥ
Genitive श्रुष्टिमत्याः śruṣṭimatyāḥ
श्रुष्टिमत्योः śruṣṭimatyoḥ
श्रुष्टिमतीनाम् śruṣṭimatīnām
Locative श्रुष्टिमत्याम् śruṣṭimatyām
श्रुष्टिमत्योः śruṣṭimatyoḥ
श्रुष्टिमतीषु śruṣṭimatīṣu