| Singular | Dual | Plural |
Nominativo |
श्रेधीफलम्
średhīphalam
|
श्रेधीफले
średhīphale
|
श्रेधीफलानि
średhīphalāni
|
Vocativo |
श्रेधीफल
średhīphala
|
श्रेधीफले
średhīphale
|
श्रेधीफलानि
średhīphalāni
|
Acusativo |
श्रेधीफलम्
średhīphalam
|
श्रेधीफले
średhīphale
|
श्रेधीफलानि
średhīphalāni
|
Instrumental |
श्रेधीफलेन
średhīphalena
|
श्रेधीफलाभ्याम्
średhīphalābhyām
|
श्रेधीफलैः
średhīphalaiḥ
|
Dativo |
श्रेधीफलाय
średhīphalāya
|
श्रेधीफलाभ्याम्
średhīphalābhyām
|
श्रेधीफलेभ्यः
średhīphalebhyaḥ
|
Ablativo |
श्रेधीफलात्
średhīphalāt
|
श्रेधीफलाभ्याम्
średhīphalābhyām
|
श्रेधीफलेभ्यः
średhīphalebhyaḥ
|
Genitivo |
श्रेधीफलस्य
średhīphalasya
|
श्रेधीफलयोः
średhīphalayoḥ
|
श्रेधीफलानाम्
średhīphalānām
|
Locativo |
श्रेधीफले
średhīphale
|
श्रेधीफलयोः
średhīphalayoḥ
|
श्रेधीफलेषु
średhīphaleṣu
|