| Singular | Dual | Plural |
Nominativo |
श्रेयोभिकाङ्क्षिणी
śreyobhikāṅkṣiṇī
|
श्रेयोभिकाङ्क्षिण्यौ
śreyobhikāṅkṣiṇyau
|
श्रेयोभिकाङ्क्षिण्यः
śreyobhikāṅkṣiṇyaḥ
|
Vocativo |
श्रेयोभिकाङ्क्षिणि
śreyobhikāṅkṣiṇi
|
श्रेयोभिकाङ्क्षिण्यौ
śreyobhikāṅkṣiṇyau
|
श्रेयोभिकाङ्क्षिण्यः
śreyobhikāṅkṣiṇyaḥ
|
Acusativo |
श्रेयोभिकाङ्क्षिणीम्
śreyobhikāṅkṣiṇīm
|
श्रेयोभिकाङ्क्षिण्यौ
śreyobhikāṅkṣiṇyau
|
श्रेयोभिकाङ्क्षिणीः
śreyobhikāṅkṣiṇīḥ
|
Instrumental |
श्रेयोभिकाङ्क्षिण्या
śreyobhikāṅkṣiṇyā
|
श्रेयोभिकाङ्क्षिणीभ्याम्
śreyobhikāṅkṣiṇībhyām
|
श्रेयोभिकाङ्क्षिणीभिः
śreyobhikāṅkṣiṇībhiḥ
|
Dativo |
श्रेयोभिकाङ्क्षिण्यै
śreyobhikāṅkṣiṇyai
|
श्रेयोभिकाङ्क्षिणीभ्याम्
śreyobhikāṅkṣiṇībhyām
|
श्रेयोभिकाङ्क्षिणीभ्यः
śreyobhikāṅkṣiṇībhyaḥ
|
Ablativo |
श्रेयोभिकाङ्क्षिण्याः
śreyobhikāṅkṣiṇyāḥ
|
श्रेयोभिकाङ्क्षिणीभ्याम्
śreyobhikāṅkṣiṇībhyām
|
श्रेयोभिकाङ्क्षिणीभ्यः
śreyobhikāṅkṣiṇībhyaḥ
|
Genitivo |
श्रेयोभिकाङ्क्षिण्याः
śreyobhikāṅkṣiṇyāḥ
|
श्रेयोभिकाङ्क्षिण्योः
śreyobhikāṅkṣiṇyoḥ
|
श्रेयोभिकाङ्क्षिणीनाम्
śreyobhikāṅkṣiṇīnām
|
Locativo |
श्रेयोभिकाङ्क्षिण्याम्
śreyobhikāṅkṣiṇyām
|
श्रेयोभिकाङ्क्षिण्योः
śreyobhikāṅkṣiṇyoḥ
|
श्रेयोभिकाङ्क्षिणीषु
śreyobhikāṅkṣiṇīṣu
|