Sanskrit tools

Sanskrit declension


Declension of श्रेयोभिकाङ्क्षिणी śreyobhikāṅkṣiṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative श्रेयोभिकाङ्क्षिणी śreyobhikāṅkṣiṇī
श्रेयोभिकाङ्क्षिण्यौ śreyobhikāṅkṣiṇyau
श्रेयोभिकाङ्क्षिण्यः śreyobhikāṅkṣiṇyaḥ
Vocative श्रेयोभिकाङ्क्षिणि śreyobhikāṅkṣiṇi
श्रेयोभिकाङ्क्षिण्यौ śreyobhikāṅkṣiṇyau
श्रेयोभिकाङ्क्षिण्यः śreyobhikāṅkṣiṇyaḥ
Accusative श्रेयोभिकाङ्क्षिणीम् śreyobhikāṅkṣiṇīm
श्रेयोभिकाङ्क्षिण्यौ śreyobhikāṅkṣiṇyau
श्रेयोभिकाङ्क्षिणीः śreyobhikāṅkṣiṇīḥ
Instrumental श्रेयोभिकाङ्क्षिण्या śreyobhikāṅkṣiṇyā
श्रेयोभिकाङ्क्षिणीभ्याम् śreyobhikāṅkṣiṇībhyām
श्रेयोभिकाङ्क्षिणीभिः śreyobhikāṅkṣiṇībhiḥ
Dative श्रेयोभिकाङ्क्षिण्यै śreyobhikāṅkṣiṇyai
श्रेयोभिकाङ्क्षिणीभ्याम् śreyobhikāṅkṣiṇībhyām
श्रेयोभिकाङ्क्षिणीभ्यः śreyobhikāṅkṣiṇībhyaḥ
Ablative श्रेयोभिकाङ्क्षिण्याः śreyobhikāṅkṣiṇyāḥ
श्रेयोभिकाङ्क्षिणीभ्याम् śreyobhikāṅkṣiṇībhyām
श्रेयोभिकाङ्क्षिणीभ्यः śreyobhikāṅkṣiṇībhyaḥ
Genitive श्रेयोभिकाङ्क्षिण्याः śreyobhikāṅkṣiṇyāḥ
श्रेयोभिकाङ्क्षिण्योः śreyobhikāṅkṣiṇyoḥ
श्रेयोभिकाङ्क्षिणीनाम् śreyobhikāṅkṣiṇīnām
Locative श्रेयोभिकाङ्क्षिण्याम् śreyobhikāṅkṣiṇyām
श्रेयोभिकाङ्क्षिण्योः śreyobhikāṅkṣiṇyoḥ
श्रेयोभिकाङ्क्षिणीषु śreyobhikāṅkṣiṇīṣu