Singular | Dual | Plural | |
Nominativo |
श्रेष्ठः
śreṣṭhaḥ |
श्रेष्ठौ
śreṣṭhau |
श्रेष्ठाः
śreṣṭhāḥ |
Vocativo |
श्रेष्ठ
śreṣṭha |
श्रेष्ठौ
śreṣṭhau |
श्रेष्ठाः
śreṣṭhāḥ |
Acusativo |
श्रेष्ठम्
śreṣṭham |
श्रेष्ठौ
śreṣṭhau |
श्रेष्ठान्
śreṣṭhān |
Instrumental |
श्रेष्ठेन
śreṣṭhena |
श्रेष्ठाभ्याम्
śreṣṭhābhyām |
श्रेष्ठैः
śreṣṭhaiḥ |
Dativo |
श्रेष्ठाय
śreṣṭhāya |
श्रेष्ठाभ्याम्
śreṣṭhābhyām |
श्रेष्ठेभ्यः
śreṣṭhebhyaḥ |
Ablativo |
श्रेष्ठात्
śreṣṭhāt |
श्रेष्ठाभ्याम्
śreṣṭhābhyām |
श्रेष्ठेभ्यः
śreṣṭhebhyaḥ |
Genitivo |
श्रेष्ठस्य
śreṣṭhasya |
श्रेष्ठयोः
śreṣṭhayoḥ |
श्रेष्ठानाम्
śreṣṭhānām |
Locativo |
श्रेष्ठे
śreṣṭhe |
श्रेष्ठयोः
śreṣṭhayoḥ |
श्रेष्ठेषु
śreṣṭheṣu |