Singular | Dual | Plural | |
Nominativo |
श्रेष्ठा
śreṣṭhā |
श्रेष्ठे
śreṣṭhe |
श्रेष्ठाः
śreṣṭhāḥ |
Vocativo |
श्रेष्ठे
śreṣṭhe |
श्रेष्ठे
śreṣṭhe |
श्रेष्ठाः
śreṣṭhāḥ |
Acusativo |
श्रेष्ठाम्
śreṣṭhām |
श्रेष्ठे
śreṣṭhe |
श्रेष्ठाः
śreṣṭhāḥ |
Instrumental |
श्रेष्ठया
śreṣṭhayā |
श्रेष्ठाभ्याम्
śreṣṭhābhyām |
श्रेष्ठाभिः
śreṣṭhābhiḥ |
Dativo |
श्रेष्ठायै
śreṣṭhāyai |
श्रेष्ठाभ्याम्
śreṣṭhābhyām |
श्रेष्ठाभ्यः
śreṣṭhābhyaḥ |
Ablativo |
श्रेष्ठायाः
śreṣṭhāyāḥ |
श्रेष्ठाभ्याम्
śreṣṭhābhyām |
श्रेष्ठाभ्यः
śreṣṭhābhyaḥ |
Genitivo |
श्रेष्ठायाः
śreṣṭhāyāḥ |
श्रेष्ठयोः
śreṣṭhayoḥ |
श्रेष्ठानाम्
śreṣṭhānām |
Locativo |
श्रेष्ठायाम्
śreṣṭhāyām |
श्रेष्ठयोः
śreṣṭhayoḥ |
श्रेष्ठासु
śreṣṭhāsu |