Singular | Dual | Plural | |
Nominativo |
श्रेष्ठशोचिः
śreṣṭhaśociḥ |
श्रेष्ठशोचिषौ
śreṣṭhaśociṣau |
श्रेष्ठशोचिषः
śreṣṭhaśociṣaḥ |
Vocativo |
श्रेष्ठशोचिः
śreṣṭhaśociḥ |
श्रेष्ठशोचिषौ
śreṣṭhaśociṣau |
श्रेष्ठशोचिषः
śreṣṭhaśociṣaḥ |
Acusativo |
श्रेष्ठशोचिषम्
śreṣṭhaśociṣam |
श्रेष्ठशोचिषौ
śreṣṭhaśociṣau |
श्रेष्ठशोचिषः
śreṣṭhaśociṣaḥ |
Instrumental |
श्रेष्ठशोचिषा
śreṣṭhaśociṣā |
श्रेष्ठशोचिर्भ्याम्
śreṣṭhaśocirbhyām |
श्रेष्ठशोचिर्भिः
śreṣṭhaśocirbhiḥ |
Dativo |
श्रेष्ठशोचिषे
śreṣṭhaśociṣe |
श्रेष्ठशोचिर्भ्याम्
śreṣṭhaśocirbhyām |
श्रेष्ठशोचिर्भ्यः
śreṣṭhaśocirbhyaḥ |
Ablativo |
श्रेष्ठशोचिषः
śreṣṭhaśociṣaḥ |
श्रेष्ठशोचिर्भ्याम्
śreṣṭhaśocirbhyām |
श्रेष्ठशोचिर्भ्यः
śreṣṭhaśocirbhyaḥ |
Genitivo |
श्रेष्ठशोचिषः
śreṣṭhaśociṣaḥ |
श्रेष्ठशोचिषोः
śreṣṭhaśociṣoḥ |
श्रेष्ठशोचिषाम्
śreṣṭhaśociṣām |
Locativo |
श्रेष्ठशोचिषि
śreṣṭhaśociṣi |
श्रेष्ठशोचिषोः
śreṣṭhaśociṣoḥ |
श्रेष्ठशोचिःषु
śreṣṭhaśociḥṣu श्रेष्ठशोचिष्षु śreṣṭhaśociṣṣu |