Herramientas de sánscrito

Declinación del sánscrito


Declinación de श्रैष्ठ्यतम śraiṣṭhyatama, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo श्रैष्ठ्यतमम् śraiṣṭhyatamam
श्रैष्ठ्यतमे śraiṣṭhyatame
श्रैष्ठ्यतमानि śraiṣṭhyatamāni
Vocativo श्रैष्ठ्यतम śraiṣṭhyatama
श्रैष्ठ्यतमे śraiṣṭhyatame
श्रैष्ठ्यतमानि śraiṣṭhyatamāni
Acusativo श्रैष्ठ्यतमम् śraiṣṭhyatamam
श्रैष्ठ्यतमे śraiṣṭhyatame
श्रैष्ठ्यतमानि śraiṣṭhyatamāni
Instrumental श्रैष्ठ्यतमेन śraiṣṭhyatamena
श्रैष्ठ्यतमाभ्याम् śraiṣṭhyatamābhyām
श्रैष्ठ्यतमैः śraiṣṭhyatamaiḥ
Dativo श्रैष्ठ्यतमाय śraiṣṭhyatamāya
श्रैष्ठ्यतमाभ्याम् śraiṣṭhyatamābhyām
श्रैष्ठ्यतमेभ्यः śraiṣṭhyatamebhyaḥ
Ablativo श्रैष्ठ्यतमात् śraiṣṭhyatamāt
श्रैष्ठ्यतमाभ्याम् śraiṣṭhyatamābhyām
श्रैष्ठ्यतमेभ्यः śraiṣṭhyatamebhyaḥ
Genitivo श्रैष्ठ्यतमस्य śraiṣṭhyatamasya
श्रैष्ठ्यतमयोः śraiṣṭhyatamayoḥ
श्रैष्ठ्यतमानाम् śraiṣṭhyatamānām
Locativo श्रैष्ठ्यतमे śraiṣṭhyatame
श्रैष्ठ्यतमयोः śraiṣṭhyatamayoḥ
श्रैष्ठ्यतमेषु śraiṣṭhyatameṣu