Herramientas de sánscrito

Declinación del sánscrito


Declinación de श्रोत्रापेत śrotrāpeta, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo श्रोत्रापेतः śrotrāpetaḥ
श्रोत्रापेतौ śrotrāpetau
श्रोत्रापेताः śrotrāpetāḥ
Vocativo श्रोत्रापेत śrotrāpeta
श्रोत्रापेतौ śrotrāpetau
श्रोत्रापेताः śrotrāpetāḥ
Acusativo श्रोत्रापेतम् śrotrāpetam
श्रोत्रापेतौ śrotrāpetau
श्रोत्रापेतान् śrotrāpetān
Instrumental श्रोत्रापेतेन śrotrāpetena
श्रोत्रापेताभ्याम् śrotrāpetābhyām
श्रोत्रापेतैः śrotrāpetaiḥ
Dativo श्रोत्रापेताय śrotrāpetāya
श्रोत्रापेताभ्याम् śrotrāpetābhyām
श्रोत्रापेतेभ्यः śrotrāpetebhyaḥ
Ablativo श्रोत्रापेतात् śrotrāpetāt
श्रोत्रापेताभ्याम् śrotrāpetābhyām
श्रोत्रापेतेभ्यः śrotrāpetebhyaḥ
Genitivo श्रोत्रापेतस्य śrotrāpetasya
श्रोत्रापेतयोः śrotrāpetayoḥ
श्रोत्रापेतानाम् śrotrāpetānām
Locativo श्रोत्रापेते śrotrāpete
श्रोत्रापेतयोः śrotrāpetayoḥ
श्रोत्रापेतेषु śrotrāpeteṣu