Herramientas de sánscrito

Declinación del sánscrito


Declinación de श्लक्ष्णक ślakṣṇaka, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo श्लक्ष्णकः ślakṣṇakaḥ
श्लक्ष्णकौ ślakṣṇakau
श्लक्ष्णकाः ślakṣṇakāḥ
Vocativo श्लक्ष्णक ślakṣṇaka
श्लक्ष्णकौ ślakṣṇakau
श्लक्ष्णकाः ślakṣṇakāḥ
Acusativo श्लक्ष्णकम् ślakṣṇakam
श्लक्ष्णकौ ślakṣṇakau
श्लक्ष्णकान् ślakṣṇakān
Instrumental श्लक्ष्णकेन ślakṣṇakena
श्लक्ष्णकाभ्याम् ślakṣṇakābhyām
श्लक्ष्णकैः ślakṣṇakaiḥ
Dativo श्लक्ष्णकाय ślakṣṇakāya
श्लक्ष्णकाभ्याम् ślakṣṇakābhyām
श्लक्ष्णकेभ्यः ślakṣṇakebhyaḥ
Ablativo श्लक्ष्णकात् ślakṣṇakāt
श्लक्ष्णकाभ्याम् ślakṣṇakābhyām
श्लक्ष्णकेभ्यः ślakṣṇakebhyaḥ
Genitivo श्लक्ष्णकस्य ślakṣṇakasya
श्लक्ष्णकयोः ślakṣṇakayoḥ
श्लक्ष्णकानाम् ślakṣṇakānām
Locativo श्लक्ष्णके ślakṣṇake
श्लक्ष्णकयोः ślakṣṇakayoḥ
श्लक्ष्णकेषु ślakṣṇakeṣu