| Singular | Dual | Plural |
Nominativo |
षाष्ठिकम्
ṣāṣṭhikam
|
षाष्ठिके
ṣāṣṭhike
|
षाष्ठिकानि
ṣāṣṭhikāni
|
Vocativo |
षाष्ठिक
ṣāṣṭhika
|
षाष्ठिके
ṣāṣṭhike
|
षाष्ठिकानि
ṣāṣṭhikāni
|
Acusativo |
षाष्ठिकम्
ṣāṣṭhikam
|
षाष्ठिके
ṣāṣṭhike
|
षाष्ठिकानि
ṣāṣṭhikāni
|
Instrumental |
षाष्ठिकेन
ṣāṣṭhikena
|
षाष्ठिकाभ्याम्
ṣāṣṭhikābhyām
|
षाष्ठिकैः
ṣāṣṭhikaiḥ
|
Dativo |
षाष्ठिकाय
ṣāṣṭhikāya
|
षाष्ठिकाभ्याम्
ṣāṣṭhikābhyām
|
षाष्ठिकेभ्यः
ṣāṣṭhikebhyaḥ
|
Ablativo |
षाष्ठिकात्
ṣāṣṭhikāt
|
षाष्ठिकाभ्याम्
ṣāṣṭhikābhyām
|
षाष्ठिकेभ्यः
ṣāṣṭhikebhyaḥ
|
Genitivo |
षाष्ठिकस्य
ṣāṣṭhikasya
|
षाष्ठिकयोः
ṣāṣṭhikayoḥ
|
षाष्ठिकानाम्
ṣāṣṭhikānām
|
Locativo |
षाष्ठिके
ṣāṣṭhike
|
षाष्ठिकयोः
ṣāṣṭhikayoḥ
|
षाष्ठिकेषु
ṣāṣṭhikeṣu
|