Singular | Dual | Plural | |
Nominativo |
ष्ठेवी
ṣṭhevī |
ष्ठेविनौ
ṣṭhevinau |
ष्ठेविनः
ṣṭhevinaḥ |
Vocativo |
ष्ठेविन्
ṣṭhevin |
ष्ठेविनौ
ṣṭhevinau |
ष्ठेविनः
ṣṭhevinaḥ |
Acusativo |
ष्ठेविनम्
ṣṭhevinam |
ष्ठेविनौ
ṣṭhevinau |
ष्ठेविनः
ṣṭhevinaḥ |
Instrumental |
ष्ठेविना
ṣṭhevinā |
ष्ठेविभ्याम्
ṣṭhevibhyām |
ष्ठेविभिः
ṣṭhevibhiḥ |
Dativo |
ष्ठेविने
ṣṭhevine |
ष्ठेविभ्याम्
ṣṭhevibhyām |
ष्ठेविभ्यः
ṣṭhevibhyaḥ |
Ablativo |
ष्ठेविनः
ṣṭhevinaḥ |
ष्ठेविभ्याम्
ṣṭhevibhyām |
ष्ठेविभ्यः
ṣṭhevibhyaḥ |
Genitivo |
ष्ठेविनः
ṣṭhevinaḥ |
ष्ठेविनोः
ṣṭhevinoḥ |
ष्ठेविनाम्
ṣṭhevinām |
Locativo |
ष्ठेविनि
ṣṭhevini |
ष्ठेविनोः
ṣṭhevinoḥ |
ष्ठेविषु
ṣṭheviṣu |