| Singular | Dual | Plural | |
| Nominativo |
ष्ठेवी
ṣṭhevī |
ष्ठेविनौ
ṣṭhevinau |
ष्ठेविनः
ṣṭhevinaḥ |
| Vocativo |
ष्ठेविन्
ṣṭhevin |
ष्ठेविनौ
ṣṭhevinau |
ष्ठेविनः
ṣṭhevinaḥ |
| Acusativo |
ष्ठेविनम्
ṣṭhevinam |
ष्ठेविनौ
ṣṭhevinau |
ष्ठेविनः
ṣṭhevinaḥ |
| Instrumental |
ष्ठेविना
ṣṭhevinā |
ष्ठेविभ्याम्
ṣṭhevibhyām |
ष्ठेविभिः
ṣṭhevibhiḥ |
| Dativo |
ष्ठेविने
ṣṭhevine |
ष्ठेविभ्याम्
ṣṭhevibhyām |
ष्ठेविभ्यः
ṣṭhevibhyaḥ |
| Ablativo |
ष्ठेविनः
ṣṭhevinaḥ |
ष्ठेविभ्याम्
ṣṭhevibhyām |
ष्ठेविभ्यः
ṣṭhevibhyaḥ |
| Genitivo |
ष्ठेविनः
ṣṭhevinaḥ |
ष्ठेविनोः
ṣṭhevinoḥ |
ष्ठेविनाम्
ṣṭhevinām |
| Locativo |
ष्ठेविनि
ṣṭhevini |
ष्ठेविनोः
ṣṭhevinoḥ |
ष्ठेविषु
ṣṭheviṣu |