| Singular | Dual | Plural |
Nominativo |
संयद्वामम्
saṁyadvāmam
|
संयद्वामे
saṁyadvāme
|
संयद्वामानि
saṁyadvāmāni
|
Vocativo |
संयद्वाम
saṁyadvāma
|
संयद्वामे
saṁyadvāme
|
संयद्वामानि
saṁyadvāmāni
|
Acusativo |
संयद्वामम्
saṁyadvāmam
|
संयद्वामे
saṁyadvāme
|
संयद्वामानि
saṁyadvāmāni
|
Instrumental |
संयद्वामेन
saṁyadvāmena
|
संयद्वामाभ्याम्
saṁyadvāmābhyām
|
संयद्वामैः
saṁyadvāmaiḥ
|
Dativo |
संयद्वामाय
saṁyadvāmāya
|
संयद्वामाभ्याम्
saṁyadvāmābhyām
|
संयद्वामेभ्यः
saṁyadvāmebhyaḥ
|
Ablativo |
संयद्वामात्
saṁyadvāmāt
|
संयद्वामाभ्याम्
saṁyadvāmābhyām
|
संयद्वामेभ्यः
saṁyadvāmebhyaḥ
|
Genitivo |
संयद्वामस्य
saṁyadvāmasya
|
संयद्वामयोः
saṁyadvāmayoḥ
|
संयद्वामानाम्
saṁyadvāmānām
|
Locativo |
संयद्वामे
saṁyadvāme
|
संयद्वामयोः
saṁyadvāmayoḥ
|
संयद्वामेषु
saṁyadvāmeṣu
|