Herramientas de sánscrito

Declinación del sánscrito


Declinación de संयद्वाम saṁyadvāma, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo संयद्वामम् saṁyadvāmam
संयद्वामे saṁyadvāme
संयद्वामानि saṁyadvāmāni
Vocativo संयद्वाम saṁyadvāma
संयद्वामे saṁyadvāme
संयद्वामानि saṁyadvāmāni
Acusativo संयद्वामम् saṁyadvāmam
संयद्वामे saṁyadvāme
संयद्वामानि saṁyadvāmāni
Instrumental संयद्वामेन saṁyadvāmena
संयद्वामाभ्याम् saṁyadvāmābhyām
संयद्वामैः saṁyadvāmaiḥ
Dativo संयद्वामाय saṁyadvāmāya
संयद्वामाभ्याम् saṁyadvāmābhyām
संयद्वामेभ्यः saṁyadvāmebhyaḥ
Ablativo संयद्वामात् saṁyadvāmāt
संयद्वामाभ्याम् saṁyadvāmābhyām
संयद्वामेभ्यः saṁyadvāmebhyaḥ
Genitivo संयद्वामस्य saṁyadvāmasya
संयद्वामयोः saṁyadvāmayoḥ
संयद्वामानाम् saṁyadvāmānām
Locativo संयद्वामे saṁyadvāme
संयद्वामयोः saṁyadvāmayoḥ
संयद्वामेषु saṁyadvāmeṣu