| Singular | Dual | Plural | |
| Nominativo |
संयतः
saṁyataḥ |
संयतौ
saṁyatau |
संयताः
saṁyatāḥ |
| Vocativo |
संयत
saṁyata |
संयतौ
saṁyatau |
संयताः
saṁyatāḥ |
| Acusativo |
संयतम्
saṁyatam |
संयतौ
saṁyatau |
संयतान्
saṁyatān |
| Instrumental |
संयतेन
saṁyatena |
संयताभ्याम्
saṁyatābhyām |
संयतैः
saṁyataiḥ |
| Dativo |
संयताय
saṁyatāya |
संयताभ्याम्
saṁyatābhyām |
संयतेभ्यः
saṁyatebhyaḥ |
| Ablativo |
संयतात्
saṁyatāt |
संयताभ्याम्
saṁyatābhyām |
संयतेभ्यः
saṁyatebhyaḥ |
| Genitivo |
संयतस्य
saṁyatasya |
संयतयोः
saṁyatayoḥ |
संयतानाम्
saṁyatānām |
| Locativo |
संयते
saṁyate |
संयतयोः
saṁyatayoḥ |
संयतेषु
saṁyateṣu |