Herramientas de sánscrito

Declinación del sánscrito


Declinación de संयत saṁyata, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo संयतः saṁyataḥ
संयतौ saṁyatau
संयताः saṁyatāḥ
Vocativo संयत saṁyata
संयतौ saṁyatau
संयताः saṁyatāḥ
Acusativo संयतम् saṁyatam
संयतौ saṁyatau
संयतान् saṁyatān
Instrumental संयतेन saṁyatena
संयताभ्याम् saṁyatābhyām
संयतैः saṁyataiḥ
Dativo संयताय saṁyatāya
संयताभ्याम् saṁyatābhyām
संयतेभ्यः saṁyatebhyaḥ
Ablativo संयतात् saṁyatāt
संयताभ्याम् saṁyatābhyām
संयतेभ्यः saṁyatebhyaḥ
Genitivo संयतस्य saṁyatasya
संयतयोः saṁyatayoḥ
संयतानाम् saṁyatānām
Locativo संयते saṁyate
संयतयोः saṁyatayoḥ
संयतेषु saṁyateṣu