| Singular | Dual | Plural |
| Nominativo |
संयतवती
saṁyatavatī
|
संयतवत्यौ
saṁyatavatyau
|
संयतवत्यः
saṁyatavatyaḥ
|
| Vocativo |
संयतवति
saṁyatavati
|
संयतवत्यौ
saṁyatavatyau
|
संयतवत्यः
saṁyatavatyaḥ
|
| Acusativo |
संयतवतीम्
saṁyatavatīm
|
संयतवत्यौ
saṁyatavatyau
|
संयतवतीः
saṁyatavatīḥ
|
| Instrumental |
संयतवत्या
saṁyatavatyā
|
संयतवतीभ्याम्
saṁyatavatībhyām
|
संयतवतीभिः
saṁyatavatībhiḥ
|
| Dativo |
संयतवत्यै
saṁyatavatyai
|
संयतवतीभ्याम्
saṁyatavatībhyām
|
संयतवतीभ्यः
saṁyatavatībhyaḥ
|
| Ablativo |
संयतवत्याः
saṁyatavatyāḥ
|
संयतवतीभ्याम्
saṁyatavatībhyām
|
संयतवतीभ्यः
saṁyatavatībhyaḥ
|
| Genitivo |
संयतवत्याः
saṁyatavatyāḥ
|
संयतवत्योः
saṁyatavatyoḥ
|
संयतवतीनाम्
saṁyatavatīnām
|
| Locativo |
संयतवत्याम्
saṁyatavatyām
|
संयतवत्योः
saṁyatavatyoḥ
|
संयतवतीषु
saṁyatavatīṣu
|