Sanskrit tools

Sanskrit declension


Declension of संयतवती saṁyatavatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative संयतवती saṁyatavatī
संयतवत्यौ saṁyatavatyau
संयतवत्यः saṁyatavatyaḥ
Vocative संयतवति saṁyatavati
संयतवत्यौ saṁyatavatyau
संयतवत्यः saṁyatavatyaḥ
Accusative संयतवतीम् saṁyatavatīm
संयतवत्यौ saṁyatavatyau
संयतवतीः saṁyatavatīḥ
Instrumental संयतवत्या saṁyatavatyā
संयतवतीभ्याम् saṁyatavatībhyām
संयतवतीभिः saṁyatavatībhiḥ
Dative संयतवत्यै saṁyatavatyai
संयतवतीभ्याम् saṁyatavatībhyām
संयतवतीभ्यः saṁyatavatībhyaḥ
Ablative संयतवत्याः saṁyatavatyāḥ
संयतवतीभ्याम् saṁyatavatībhyām
संयतवतीभ्यः saṁyatavatībhyaḥ
Genitive संयतवत्याः saṁyatavatyāḥ
संयतवत्योः saṁyatavatyoḥ
संयतवतीनाम् saṁyatavatīnām
Locative संयतवत्याम् saṁyatavatyām
संयतवत्योः saṁyatavatyoḥ
संयतवतीषु saṁyatavatīṣu