| Singular | Dual | Plural |
| Nominative |
संयतवती
saṁyatavatī
|
संयतवत्यौ
saṁyatavatyau
|
संयतवत्यः
saṁyatavatyaḥ
|
| Vocative |
संयतवति
saṁyatavati
|
संयतवत्यौ
saṁyatavatyau
|
संयतवत्यः
saṁyatavatyaḥ
|
| Accusative |
संयतवतीम्
saṁyatavatīm
|
संयतवत्यौ
saṁyatavatyau
|
संयतवतीः
saṁyatavatīḥ
|
| Instrumental |
संयतवत्या
saṁyatavatyā
|
संयतवतीभ्याम्
saṁyatavatībhyām
|
संयतवतीभिः
saṁyatavatībhiḥ
|
| Dative |
संयतवत्यै
saṁyatavatyai
|
संयतवतीभ्याम्
saṁyatavatībhyām
|
संयतवतीभ्यः
saṁyatavatībhyaḥ
|
| Ablative |
संयतवत्याः
saṁyatavatyāḥ
|
संयतवतीभ्याम्
saṁyatavatībhyām
|
संयतवतीभ्यः
saṁyatavatībhyaḥ
|
| Genitive |
संयतवत्याः
saṁyatavatyāḥ
|
संयतवत्योः
saṁyatavatyoḥ
|
संयतवतीनाम्
saṁyatavatīnām
|
| Locative |
संयतवत्याम्
saṁyatavatyām
|
संयतवत्योः
saṁyatavatyoḥ
|
संयतवतीषु
saṁyatavatīṣu
|