| Singular | Dual | Plural | |
| Nominativo |
समागता
samāgatā |
समागते
samāgate |
समागताः
samāgatāḥ |
| Vocativo |
समागते
samāgate |
समागते
samāgate |
समागताः
samāgatāḥ |
| Acusativo |
समागताम्
samāgatām |
समागते
samāgate |
समागताः
samāgatāḥ |
| Instrumental |
समागतया
samāgatayā |
समागताभ्याम्
samāgatābhyām |
समागताभिः
samāgatābhiḥ |
| Dativo |
समागतायै
samāgatāyai |
समागताभ्याम्
samāgatābhyām |
समागताभ्यः
samāgatābhyaḥ |
| Ablativo |
समागतायाः
samāgatāyāḥ |
समागताभ्याम्
samāgatābhyām |
समागताभ्यः
samāgatābhyaḥ |
| Genitivo |
समागतायाः
samāgatāyāḥ |
समागतयोः
samāgatayoḥ |
समागतानाम्
samāgatānām |
| Locativo |
समागतायाम्
samāgatāyām |
समागतयोः
samāgatayoḥ |
समागतासु
samāgatāsu |