| Singular | Dual | Plural |
| Nominativo |
समाचरणीया
samācaraṇīyā
|
समाचरणीये
samācaraṇīye
|
समाचरणीयाः
samācaraṇīyāḥ
|
| Vocativo |
समाचरणीये
samācaraṇīye
|
समाचरणीये
samācaraṇīye
|
समाचरणीयाः
samācaraṇīyāḥ
|
| Acusativo |
समाचरणीयाम्
samācaraṇīyām
|
समाचरणीये
samācaraṇīye
|
समाचरणीयाः
samācaraṇīyāḥ
|
| Instrumental |
समाचरणीयया
samācaraṇīyayā
|
समाचरणीयाभ्याम्
samācaraṇīyābhyām
|
समाचरणीयाभिः
samācaraṇīyābhiḥ
|
| Dativo |
समाचरणीयायै
samācaraṇīyāyai
|
समाचरणीयाभ्याम्
samācaraṇīyābhyām
|
समाचरणीयाभ्यः
samācaraṇīyābhyaḥ
|
| Ablativo |
समाचरणीयायाः
samācaraṇīyāyāḥ
|
समाचरणीयाभ्याम्
samācaraṇīyābhyām
|
समाचरणीयाभ्यः
samācaraṇīyābhyaḥ
|
| Genitivo |
समाचरणीयायाः
samācaraṇīyāyāḥ
|
समाचरणीययोः
samācaraṇīyayoḥ
|
समाचरणीयानाम्
samācaraṇīyānām
|
| Locativo |
समाचरणीयायाम्
samācaraṇīyāyām
|
समाचरणीययोः
samācaraṇīyayoḥ
|
समाचरणीयासु
samācaraṇīyāsu
|