| Singular | Dual | Plural |
Nominativo |
समाचीर्णम्
samācīrṇam
|
समाचीर्णे
samācīrṇe
|
समाचीर्णानि
samācīrṇāni
|
Vocativo |
समाचीर्ण
samācīrṇa
|
समाचीर्णे
samācīrṇe
|
समाचीर्णानि
samācīrṇāni
|
Acusativo |
समाचीर्णम्
samācīrṇam
|
समाचीर्णे
samācīrṇe
|
समाचीर्णानि
samācīrṇāni
|
Instrumental |
समाचीर्णेन
samācīrṇena
|
समाचीर्णाभ्याम्
samācīrṇābhyām
|
समाचीर्णैः
samācīrṇaiḥ
|
Dativo |
समाचीर्णाय
samācīrṇāya
|
समाचीर्णाभ्याम्
samācīrṇābhyām
|
समाचीर्णेभ्यः
samācīrṇebhyaḥ
|
Ablativo |
समाचीर्णात्
samācīrṇāt
|
समाचीर्णाभ्याम्
samācīrṇābhyām
|
समाचीर्णेभ्यः
samācīrṇebhyaḥ
|
Genitivo |
समाचीर्णस्य
samācīrṇasya
|
समाचीर्णयोः
samācīrṇayoḥ
|
समाचीर्णानाम्
samācīrṇānām
|
Locativo |
समाचीर्णे
samācīrṇe
|
समाचीर्णयोः
samācīrṇayoḥ
|
समाचीर्णेषु
samācīrṇeṣu
|