Singular | Dual | Plural | |
Nominativo |
समाततम्
samātatam |
समातते
samātate |
समाततानि
samātatāni |
Vocativo |
समातत
samātata |
समातते
samātate |
समाततानि
samātatāni |
Acusativo |
समाततम्
samātatam |
समातते
samātate |
समाततानि
samātatāni |
Instrumental |
समाततेन
samātatena |
समातताभ्याम्
samātatābhyām |
समाततैः
samātataiḥ |
Dativo |
समातताय
samātatāya |
समातताभ्याम्
samātatābhyām |
समाततेभ्यः
samātatebhyaḥ |
Ablativo |
समाततात्
samātatāt |
समातताभ्याम्
samātatābhyām |
समाततेभ्यः
samātatebhyaḥ |
Genitivo |
समाततस्य
samātatasya |
समाततयोः
samātatayoḥ |
समाततानाम्
samātatānām |
Locativo |
समातते
samātate |
समाततयोः
samātatayoḥ |
समाततेषु
samātateṣu |