| Singular | Dual | Plural |
| Nominativo |
समाधिभेदिनी
samādhibhedinī
|
समाधिभेदिन्यौ
samādhibhedinyau
|
समाधिभेदिन्यः
samādhibhedinyaḥ
|
| Vocativo |
समाधिभेदिनि
samādhibhedini
|
समाधिभेदिन्यौ
samādhibhedinyau
|
समाधिभेदिन्यः
samādhibhedinyaḥ
|
| Acusativo |
समाधिभेदिनीम्
samādhibhedinīm
|
समाधिभेदिन्यौ
samādhibhedinyau
|
समाधिभेदिनीः
samādhibhedinīḥ
|
| Instrumental |
समाधिभेदिन्या
samādhibhedinyā
|
समाधिभेदिनीभ्याम्
samādhibhedinībhyām
|
समाधिभेदिनीभिः
samādhibhedinībhiḥ
|
| Dativo |
समाधिभेदिन्यै
samādhibhedinyai
|
समाधिभेदिनीभ्याम्
samādhibhedinībhyām
|
समाधिभेदिनीभ्यः
samādhibhedinībhyaḥ
|
| Ablativo |
समाधिभेदिन्याः
samādhibhedinyāḥ
|
समाधिभेदिनीभ्याम्
samādhibhedinībhyām
|
समाधिभेदिनीभ्यः
samādhibhedinībhyaḥ
|
| Genitivo |
समाधिभेदिन्याः
samādhibhedinyāḥ
|
समाधिभेदिन्योः
samādhibhedinyoḥ
|
समाधिभेदिनीनाम्
samādhibhedinīnām
|
| Locativo |
समाधिभेदिन्याम्
samādhibhedinyām
|
समाधिभेदिन्योः
samādhibhedinyoḥ
|
समाधिभेदिनीषु
samādhibhedinīṣu
|